
ज्ञानमाला : आइये सीखें अंग्रेजी के प्रचलित शब्दों का संस्कृत अनुवाद
संगणक-विषयक-शब्दावली
(1)ID.— परिचयपत्रम्
(2)Data – टंकितांश:
(3) Edit – सम्पादनम्
(4)Keyboard – कुंचिपटलम्
(5) Timeline – समयरेखा
(6) Login – प्रवेश:
(7)Share – वितरणम्, प्रसारणम्
(8) Laptop – अंकसंगणकम्
(9) Search – अन्वेषणम्
(10)Default – पूर्वनिविष्ठम्
(11)Input – निवेश:
(12)Output – फलितम्
(13)Block – अवरोध:
(14)Display – प्रदर्शनम् / विन्यास:
(15)Wallpaper – भीत्तिचित्रम्
(16)Theme – विषयवस्तु:
(17)User – उपभोक्ता
(18) Smart phone – कुशलदूरवाणी
(19)Tag – चिह्नम्
(20)Setup – प्रतिष्ठितम्
(21)Install – प्रस्थापना / प्रतिस्थापनम्
(22)Privacy – गोपनीयता
(23)Manual – हस्तक्रिया
(24)Accessibility – अभिगम्यता
(25)Error – त्रुटि:
(26)Pass word – गूढशब्द:
(27) Code no. – कूटसंख्या
(28) Pen drive – स्मृतिशलाका
(1.) क्लास रूमः–कक्ष्या
(2.) बेंच (पुस्तक रखने की)—दीर्घोत्पीठिका,
(3.) बेंच (बैठने की)—दीर्घपीठिका,
(4.) मेज—उत्पीठिका,
(5.) कुर्सीः–आसन्दः,
(6.) बैगः–स्यूतः,
(7.) किताब–पुस्तकम्,
(8.) कलम–लेखनी (कलमः),
(9.) लडकी–बाला या बालिका,
(10.) लडका–बालः,
(11.) छाता—छत्रम्,
(12.) टीचर (पुरुष)—शिक्षकः,
(13.) टीचर (लेडी) शिक्षिका,
(14.) अलमारी–काष्ठमञ्जूषा,
(15.) आरामकुर्सी—सुखासन्दिका,
(16.) इंक पेंसिल, डॉट पेन–मसितूलिका,
(17.) शूज–उपानह्,
(18.) ड्रेस—परिधानम्,
(19.) ओढनी–प्रच्छदपटः,
(20.) ओवरकोट—बृहतिका,
(21.) कंघी—प्रसाधनी,
(22.) कक्षा का साथी—सतीर्थ्यः, सहपाठी,
(23.) कमरा—कक्षः,
(24.) खिडकी—गवाक्षः,
(25.) पंखा—व्यजनम्,
(26.) एसी—वातायनम्,
(27.) डेस्टर–मार्जकः,
(28.) इन्स्पेक्टर—निरीक्षकः,
(29.) कम्प्यूटर—संगणकः,
(30.) कागज—कर्गदः, (कागदः) (कर्गलम्)
(31.) रिफिल—मसियष्टिः,
(32.) कॉपी—सञ्चिका,
(33.) रजिस्टर—पञ्जिका,
(34.) कार्टुन–उपहासचित्रम्,
(35.) ड्रॉइंग—रेखाचित्रम्,
(36.) कॉलेज–महाविद्यालयः,
(37.) स्कूल—विद्यालयः,
(38.) यूनीवर्सिटी–विश्वविद्यालयः,
(39.) किवाड–कपाटम्,
(40.) गेट–द्वारम्,
(41.) मेन गेट—मुख्यद्वारम्,
(42.) दीवार—भित्तिका,
(43.) दीवारघडी—भित्तिघटिका,
(44.) घडी—घटिका,
(45.) दवात का ढक्कन–कुप्पी,
(46.) कुर्ता–कञ्चुकः,
(47.) कैंची—कर्तरी,
(48.) कोठरी—लघुकक्षः,
(49.) गेटकीपर–द्वारपालः,
(50.) पिअन–सेवकः,
(51.) क्लर्क–लिपिकारः, करणिकः,
(52.) मैदान—क्षेत्रम्,
(53.) खेल का मैदान–क्रीडाक्षेत्रम्,
(54.) स्पोर्ट्स–क्रीडा,
(55.) गेन्द—कन्दुकः,गेन्दुकम्,
(56.) फुटबॉल—पादकन्दुकम्,
(57.) घण्टा–होरा,
(58.) चपरासी—लेखहारकः, प्रेष्यः,
(59.) चप्पल—पादुका, पादुुः,
(60.) चॉक–कठिनी,
(61.) चांसलर–कुलपतिः,
(62.) चारों ओर मुडने वाली कुर्सी—पर्पः,
(63.) रंग—वर्णः,
(64.) चिह्न-अंकः,
(65.) चोटी—शिखा. सानुः,
(66.) रिसिस—जलपानवेला,
(67.) जिल्द–प्रावरणम्,
(68.) झाडू–मार्जनी,
(69.) टाइम टेबल–समय-सारणी,
(70.) कैरीकुलम्—पाठ्यक्रमः,
(71.) टेनिस का खेल–प्रक्षिप्तकन्दुकक्रीडा,
(72.) एजुकेशन टाइरेक्टर—शिक्षासञ्चालकः,
(73.) डिप्टी डाइरेक्टर (शिक्षा)–उपशिक्षासञ्चालकः,
(74.) डेस्क–लेखनपीठम्,
(75.) ड्रॉइंग रूप—उपवेशगृहम्,
(76.) दरी–आस्तरणम्,
(77.) दस्ता (कागज का)–दस्तकः,
(78.) निब—लेखनीमुखम्,
(79.) नेट –जालम्,
(80.) नेलकटर—नखनिकृन्तनम्,
(81.) नेलपॉलिश–नखरञ्जनम्,
(82.) पायजामा–पादयामः,
(83.) पॉलिश—पादुरञ्जनम्, पादुरञ्जकः,
(84.) पेंसिल–तूलिका,
(85.) पैण्ट–आप्रपदीनम्,
(86.) पोर्टिको (बरामदा)—प्रकोष्ठः,
(87.) प्रिंसिपल—(पु.) प्रधानाचार्यः, प्रधानाध्यापकः प्राचार्यः,
(स्त्री) प्रधानाचार्या, प्रधानाध्यापिका, प्राचार्या,
(88.) प्रोफेसर–प्राध्यापकः,
(89.) फर्श—कुट्टिमम्,
(90.) फाउण्टेन पेन—धारालेखनी,
(91.) फाइल–पत्रसञ्चयिनी,
(92.) फीस–शुल्कः,
(93.) बरामदा–वरण्डः,
(94.) बाथरूम—स्नानागारः,
(95.) बेंच–काष्ठासनम्,
(96.) बैंड—वादित्रगणः,
(97.) बैडमिण्टन—पत्रिक्रीडा,
(98.) मेज–फलकम्,
(99.) पढाई की मेज–लेखनफलकम्,
(100.) यूनिफॉर्म—एकपरिधानम्, एकवेशः, गणवेशः
——————-
🚩 🚩🌹साभार सोशल मीडिया 🌹🚩🚩
व्हाट्सप्प आइकान को दबा कर इस खबर को शेयर जरूर करें